कशितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कशितव्यः
कशितव्यौ
कशितव्याः
ಸಂಬೋಧನ
कशितव्य
कशितव्यौ
कशितव्याः
ದ್ವಿತೀಯಾ
कशितव्यम्
कशितव्यौ
कशितव्यान्
ತೃತೀಯಾ
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
ಚತುರ್ಥೀ
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
ಪಂಚಮೀ
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
ಷಷ್ಠೀ
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
ಸಪ್ತಮೀ
कशितव्ये
कशितव्ययोः
कशितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कशितव्यः
कशितव्यौ
कशितव्याः
ಸಂಬೋಧನ
कशितव्य
कशितव्यौ
कशितव्याः
ದ್ವಿತೀಯಾ
कशितव्यम्
कशितव्यौ
कशितव्यान्
ತೃತೀಯಾ
कशितव्येन
कशितव्याभ्याम्
कशितव्यैः
ಚತುರ್ಥೀ
कशितव्याय
कशितव्याभ्याम्
कशितव्येभ्यः
ಪಂಚಮೀ
कशितव्यात् / कशितव्याद्
कशितव्याभ्याम्
कशितव्येभ्यः
ಷಷ್ಠೀ
कशितव्यस्य
कशितव्ययोः
कशितव्यानाम्
ಸಪ್ತಮೀ
कशितव्ये
कशितव्ययोः
कशितव्येषु


ಇತರರು