कवि ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कविः
कवी
कवयः
ಸಂಬೋಧನ
कवे
कवी
कवयः
ದ್ವಿತೀಯಾ
कविम्
कवी
कवीन्
ತೃತೀಯಾ
कविना
कविभ्याम्
कविभिः
ಚತುರ್ಥೀ
कवये
कविभ्याम्
कविभ्यः
ಪಂಚಮೀ
कवेः
कविभ्याम्
कविभ्यः
ಷಷ್ಠೀ
कवेः
कव्योः
कवीनाम्
ಸಪ್ತಮೀ
कवौ
कव्योः
कविषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कविः
कवी
कवयः
ಸಂಬೋಧನ
कवे
कवी
कवयः
ದ್ವಿತೀಯಾ
कविम्
कवी
कवीन्
ತೃತೀಯಾ
कविना
कविभ्याम्
कविभिः
ಚತುರ್ಥೀ
कवये
कविभ्याम्
कविभ्यः
ಪಂಚಮೀ
कवेः
कविभ्याम्
कविभ्यः
ಷಷ್ಠೀ
कवेः
कव्योः
कवीनाम्
ಸಪ್ತಮೀ
कवौ
कव्योः
कविषु