कवि विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कविः
कवी
कवयः
संबोधन
कवे
कवी
कवयः
द्वितीया
कविम्
कवी
कवीन्
तृतीया
कविना
कविभ्याम्
कविभिः
चतुर्थी
कवये
कविभ्याम्
कविभ्यः
पंचमी
कवेः
कविभ्याम्
कविभ्यः
षष्ठी
कवेः
कव्योः
कवीनाम्
सप्तमी
कवौ
कव्योः
कविषु
 
एक
द्वि
अनेक
प्रथमा
कविः
कवी
कवयः
सम्बोधन
कवे
कवी
कवयः
द्वितीया
कविम्
कवी
कवीन्
तृतीया
कविना
कविभ्याम्
कविभिः
चतुर्थी
कवये
कविभ्याम्
कविभ्यः
पञ्चमी
कवेः
कविभ्याम्
कविभ्यः
षष्ठी
कवेः
कव्योः
कवीनाम्
सप्तमी
कवौ
कव्योः
कविषु