कवमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कवमानः
कवमानौ
कवमानाः
ಸಂಬೋಧನ
कवमान
कवमानौ
कवमानाः
ದ್ವಿತೀಯಾ
कवमानम्
कवमानौ
कवमानान्
ತೃತೀಯಾ
कवमानेन
कवमानाभ्याम्
कवमानैः
ಚತುರ್ಥೀ
कवमानाय
कवमानाभ्याम्
कवमानेभ्यः
ಪಂಚಮೀ
कवमानात् / कवमानाद्
कवमानाभ्याम्
कवमानेभ्यः
ಷಷ್ಠೀ
कवमानस्य
कवमानयोः
कवमानानाम्
ಸಪ್ತಮೀ
कवमाने
कवमानयोः
कवमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कवमानः
कवमानौ
कवमानाः
ಸಂಬೋಧನ
कवमान
कवमानौ
कवमानाः
ದ್ವಿತೀಯಾ
कवमानम्
कवमानौ
कवमानान्
ತೃತೀಯಾ
कवमानेन
कवमानाभ्याम्
कवमानैः
ಚತುರ್ಥೀ
कवमानाय
कवमानाभ्याम्
कवमानेभ्यः
ಪಂಚಮೀ
कवमानात् / कवमानाद्
कवमानाभ्याम्
कवमानेभ्यः
ಷಷ್ಠೀ
कवमानस्य
कवमानयोः
कवमानानाम्
ಸಪ್ತಮೀ
कवमाने
कवमानयोः
कवमानेषु


ಇತರರು