कल्लमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कल्लमानः
कल्लमानौ
कल्लमानाः
ಸಂಬೋಧನ
कल्लमान
कल्लमानौ
कल्लमानाः
ದ್ವಿತೀಯಾ
कल्लमानम्
कल्लमानौ
कल्लमानान्
ತೃತೀಯಾ
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
ಚತುರ್ಥೀ
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
ಪಂಚಮೀ
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
ಷಷ್ಠೀ
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
ಸಪ್ತಮೀ
कल्लमाने
कल्लमानयोः
कल्लमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कल्लमानः
कल्लमानौ
कल्लमानाः
ಸಂಬೋಧನ
कल्लमान
कल्लमानौ
कल्लमानाः
ದ್ವಿತೀಯಾ
कल्लमानम्
कल्लमानौ
कल्लमानान्
ತೃತೀಯಾ
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
ಚತುರ್ಥೀ
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
ಪಂಚಮೀ
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
ಷಷ್ಠೀ
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
ಸಪ್ತಮೀ
कल्लमाने
कल्लमानयोः
कल्लमानेषु


ಇತರರು