कल्लमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कल्लमानः
कल्लमानौ
कल्लमानाः
संबोधन
कल्लमान
कल्लमानौ
कल्लमानाः
द्वितीया
कल्लमानम्
कल्लमानौ
कल्लमानान्
तृतीया
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
चतुर्थी
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
पंचमी
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
षष्ठी
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
सप्तमी
कल्लमाने
कल्लमानयोः
कल्लमानेषु
 
एक
द्वि
अनेक
प्रथमा
कल्लमानः
कल्लमानौ
कल्लमानाः
सम्बोधन
कल्लमान
कल्लमानौ
कल्लमानाः
द्वितीया
कल्लमानम्
कल्लमानौ
कल्लमानान्
तृतीया
कल्लमानेन
कल्लमानाभ्याम्
कल्लमानैः
चतुर्थी
कल्लमानाय
कल्लमानाभ्याम्
कल्लमानेभ्यः
पञ्चमी
कल्लमानात् / कल्लमानाद्
कल्लमानाभ्याम्
कल्लमानेभ्यः
षष्ठी
कल्लमानस्य
कल्लमानयोः
कल्लमानानाम्
सप्तमी
कल्लमाने
कल्लमानयोः
कल्लमानेषु


इतर