कल्मष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कल्मषः
कल्मषौ
कल्मषाः
ಸಂಬೋಧನ
कल्मष
कल्मषौ
कल्मषाः
ದ್ವಿತೀಯಾ
कल्मषम्
कल्मषौ
कल्मषान्
ತೃತೀಯಾ
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
ಚತುರ್ಥೀ
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
ಪಂಚಮೀ
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
ಷಷ್ಠೀ
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
ಸಪ್ತಮೀ
कल्मषे
कल्मषयोः
कल्मषेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कल्मषः
कल्मषौ
कल्मषाः
ಸಂಬೋಧನ
कल्मष
कल्मषौ
कल्मषाः
ದ್ವಿತೀಯಾ
कल्मषम्
कल्मषौ
कल्मषान्
ತೃತೀಯಾ
कल्मषेण
कल्मषाभ्याम्
कल्मषैः
ಚತುರ್ಥೀ
कल्मषाय
कल्मषाभ्याम्
कल्मषेभ्यः
ಪಂಚಮೀ
कल्मषात् / कल्मषाद्
कल्मषाभ्याम्
कल्मषेभ्यः
ಷಷ್ಠೀ
कल्मषस्य
कल्मषयोः
कल्मषाणाम्
ಸಪ್ತಮೀ
कल्मषे
कल्मषयोः
कल्मषेषु


ಇತರರು