कल्प्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कल्प्यः
कल्प्यौ
कल्प्याः
ಸಂಬೋಧನ
कल्प्य
कल्प्यौ
कल्प्याः
ದ್ವಿತೀಯಾ
कल्प्यम्
कल्प्यौ
कल्प्यान्
ತೃತೀಯಾ
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
ಚತುರ್ಥೀ
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
ಪಂಚಮೀ
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
ಷಷ್ಠೀ
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
ಸಪ್ತಮೀ
कल्प्ये
कल्प्ययोः
कल्प्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कल्प्यः
कल्प्यौ
कल्प्याः
ಸಂಬೋಧನ
कल्प्य
कल्प्यौ
कल्प्याः
ದ್ವಿತೀಯಾ
कल्प्यम्
कल्प्यौ
कल्प्यान्
ತೃತೀಯಾ
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
ಚತುರ್ಥೀ
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
ಪಂಚಮೀ
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
ಷಷ್ಠೀ
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
ಸಪ್ತಮೀ
कल्प्ये
कल्प्ययोः
कल्प्येषु


ಇತರರು