कल्पितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कल्पितृ
कल्पितृणी
कल्पितॄणि
ಸಂಬೋಧನ
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
ದ್ವಿತೀಯಾ
कल्पितृ
कल्पितृणी
कल्पितॄणि
ತೃತೀಯಾ
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
ಚತುರ್ಥೀ
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
ಪಂಚಮೀ
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
ಷಷ್ಠೀ
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
ಸಪ್ತಮೀ
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कल्पितृ
कल्पितृणी
कल्पितॄणि
ಸಂಬೋಧನ
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
ದ್ವಿತೀಯಾ
कल्पितृ
कल्पितृणी
कल्पितॄणि
ತೃತೀಯಾ
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
ಚತುರ್ಥೀ
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
ಪಂಚಮೀ
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
ಷಷ್ಠೀ
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
ಸಪ್ತಮೀ
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु


ಇತರರು