कल्पितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कल्पितृ
कल्पितृणी
कल्पितॄणि
ସମ୍ବୋଧନ
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
ଦ୍ୱିତୀୟା
कल्पितृ
कल्पितृणी
कल्पितॄणि
ତୃତୀୟା
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
ଚତୁର୍ଥୀ
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
ପଞ୍ଚମୀ
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
ଷଷ୍ଠୀ
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
ସପ୍ତମୀ
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कल्पितृ
कल्पितृणी
कल्पितॄणि
ସମ୍ବୋଧନ
कल्पितः / कल्पितृ
कल्पितृणी
कल्पितॄणि
ଦ୍ୱିତୀୟା
कल्पितृ
कल्पितृणी
कल्पितॄणि
ତୃତୀୟା
कल्पित्रा / कल्पितृणा
कल्पितृभ्याम्
कल्पितृभिः
ଚତୁର୍ଥୀ
कल्पित्रे / कल्पितृणे
कल्पितृभ्याम्
कल्पितृभ्यः
ପଞ୍ଚମୀ
कल्पितुः / कल्पितृणः
कल्पितृभ्याम्
कल्पितृभ्यः
ଷଷ୍ଠୀ
कल्पितुः / कल्पितृणः
कल्पित्रोः / कल्पितृणोः
कल्पितॄणाम्
ସପ୍ତମୀ
कल्पितरि / कल्पितृणि
कल्पित्रोः / कल्पितृणोः
कल्पितृषु


ଅନ୍ୟ