कलाकार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कलाकारः
कलाकारौ
कलाकाराः
ಸಂಬೋಧನ
कलाकार
कलाकारौ
कलाकाराः
ದ್ವಿತೀಯಾ
कलाकारम्
कलाकारौ
कलाकारान्
ತೃತೀಯಾ
कलाकारेण
कलाकाराभ्याम्
कलाकारैः
ಚತುರ್ಥೀ
कलाकाराय
कलाकाराभ्याम्
कलाकारेभ्यः
ಪಂಚಮೀ
कलाकारात् / कलाकाराद्
कलाकाराभ्याम्
कलाकारेभ्यः
ಷಷ್ಠೀ
कलाकारस्य
कलाकारयोः
कलाकाराणाम्
ಸಪ್ತಮೀ
कलाकारे
कलाकारयोः
कलाकारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कलाकारः
कलाकारौ
कलाकाराः
ಸಂಬೋಧನ
कलाकार
कलाकारौ
कलाकाराः
ದ್ವಿತೀಯಾ
कलाकारम्
कलाकारौ
कलाकारान्
ತೃತೀಯಾ
कलाकारेण
कलाकाराभ्याम्
कलाकारैः
ಚತುರ್ಥೀ
कलाकाराय
कलाकाराभ्याम्
कलाकारेभ्यः
ಪಂಚಮೀ
कलाकारात् / कलाकाराद्
कलाकाराभ्याम्
कलाकारेभ्यः
ಷಷ್ಠೀ
कलाकारस्य
कलाकारयोः
कलाकाराणाम्
ಸಪ್ತಮೀ
कलाकारे
कलाकारयोः
कलाकारेषु