कलह ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कलहः
कलहौ
कलहाः
ಸಂಬೋಧನ
कलह
कलहौ
कलहाः
ದ್ವಿತೀಯಾ
कलहम्
कलहौ
कलहान्
ತೃತೀಯಾ
कलहेन
कलहाभ्याम्
कलहैः
ಚತುರ್ಥೀ
कलहाय
कलहाभ्याम्
कलहेभ्यः
ಪಂಚಮೀ
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
ಷಷ್ಠೀ
कलहस्य
कलहयोः
कलहानाम्
ಸಪ್ತಮೀ
कलहे
कलहयोः
कलहेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कलहः
कलहौ
कलहाः
ಸಂಬೋಧನ
कलह
कलहौ
कलहाः
ದ್ವಿತೀಯಾ
कलहम्
कलहौ
कलहान्
ತೃತೀಯಾ
कलहेन
कलहाभ्याम्
कलहैः
ಚತುರ್ಥೀ
कलहाय
कलहाभ्याम्
कलहेभ्यः
ಪಂಚಮೀ
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
ಷಷ್ಠೀ
कलहस्य
कलहयोः
कलहानाम्
ಸಪ್ತಮೀ
कलहे
कलहयोः
कलहेषु