कलह विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कलहः
कलहौ
कलहाः
संबोधन
कलह
कलहौ
कलहाः
द्वितीया
कलहम्
कलहौ
कलहान्
तृतीया
कलहेन
कलहाभ्याम्
कलहैः
चतुर्थी
कलहाय
कलहाभ्याम्
कलहेभ्यः
पंचमी
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
षष्ठी
कलहस्य
कलहयोः
कलहानाम्
सप्तमी
कलहे
कलहयोः
कलहेषु
 
एक
द्वि
अनेक
प्रथमा
कलहः
कलहौ
कलहाः
सम्बोधन
कलह
कलहौ
कलहाः
द्वितीया
कलहम्
कलहौ
कलहान्
तृतीया
कलहेन
कलहाभ्याम्
कलहैः
चतुर्थी
कलहाय
कलहाभ्याम्
कलहेभ्यः
पञ्चमी
कलहात् / कलहाद्
कलहाभ्याम्
कलहेभ्यः
षष्ठी
कलहस्य
कलहयोः
कलहानाम्
सप्तमी
कलहे
कलहयोः
कलहेषु