कलयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कलयितव्यः
कलयितव्यौ
कलयितव्याः
ಸಂಬೋಧನ
कलयितव्य
कलयितव्यौ
कलयितव्याः
ದ್ವಿತೀಯಾ
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
ತೃತೀಯಾ
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
ಚತುರ್ಥೀ
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
ಪಂಚಮೀ
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
ಷಷ್ಠೀ
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
ಸಪ್ತಮೀ
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कलयितव्यः
कलयितव्यौ
कलयितव्याः
ಸಂಬೋಧನ
कलयितव्य
कलयितव्यौ
कलयितव्याः
ದ್ವಿತೀಯಾ
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
ತೃತೀಯಾ
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
ಚತುರ್ಥೀ
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
ಪಂಚಮೀ
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
ಷಷ್ಠೀ
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
ಸಪ್ತಮೀ
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु


ಇತರರು