कलयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कलयितव्यः
कलयितव्यौ
कलयितव्याः
संबोधन
कलयितव्य
कलयितव्यौ
कलयितव्याः
द्वितीया
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
तृतीया
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
चतुर्थी
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
पंचमी
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
षष्ठी
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
सप्तमी
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
कलयितव्यः
कलयितव्यौ
कलयितव्याः
सम्बोधन
कलयितव्य
कलयितव्यौ
कलयितव्याः
द्वितीया
कलयितव्यम्
कलयितव्यौ
कलयितव्यान्
तृतीया
कलयितव्येन
कलयितव्याभ्याम्
कलयितव्यैः
चतुर्थी
कलयितव्याय
कलयितव्याभ्याम्
कलयितव्येभ्यः
पञ्चमी
कलयितव्यात् / कलयितव्याद्
कलयितव्याभ्याम्
कलयितव्येभ्यः
षष्ठी
कलयितव्यस्य
कलयितव्ययोः
कलयितव्यानाम्
सप्तमी
कलयितव्ये
कलयितव्ययोः
कलयितव्येषु


इतर