कलयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कलयमानः
कलयमानौ
कलयमानाः
ಸಂಬೋಧನ
कलयमान
कलयमानौ
कलयमानाः
ದ್ವಿತೀಯಾ
कलयमानम्
कलयमानौ
कलयमानान्
ತೃತೀಯಾ
कलयमानेन
कलयमानाभ्याम्
कलयमानैः
ಚತುರ್ಥೀ
कलयमानाय
कलयमानाभ्याम्
कलयमानेभ्यः
ಪಂಚಮೀ
कलयमानात् / कलयमानाद्
कलयमानाभ्याम्
कलयमानेभ्यः
ಷಷ್ಠೀ
कलयमानस्य
कलयमानयोः
कलयमानानाम्
ಸಪ್ತಮೀ
कलयमाने
कलयमानयोः
कलयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कलयमानः
कलयमानौ
कलयमानाः
ಸಂಬೋಧನ
कलयमान
कलयमानौ
कलयमानाः
ದ್ವಿತೀಯಾ
कलयमानम्
कलयमानौ
कलयमानान्
ತೃತೀಯಾ
कलयमानेन
कलयमानाभ्याम्
कलयमानैः
ಚತುರ್ಥೀ
कलयमानाय
कलयमानाभ्याम्
कलयमानेभ्यः
ಪಂಚಮೀ
कलयमानात् / कलयमानाद्
कलयमानाभ्याम्
कलयमानेभ्यः
ಷಷ್ಠೀ
कलयमानस्य
कलयमानयोः
कलयमानानाम्
ಸಪ್ತಮೀ
कलयमाने
कलयमानयोः
कलयमानेषु


ಇತರರು