कलनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कलनीयः
कलनीयौ
कलनीयाः
ಸಂಬೋಧನ
कलनीय
कलनीयौ
कलनीयाः
ದ್ವಿತೀಯಾ
कलनीयम्
कलनीयौ
कलनीयान्
ತೃತೀಯಾ
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
ಚತುರ್ಥೀ
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
ಪಂಚಮೀ
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
ಷಷ್ಠೀ
कलनीयस्य
कलनीययोः
कलनीयानाम्
ಸಪ್ತಮೀ
कलनीये
कलनीययोः
कलनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कलनीयः
कलनीयौ
कलनीयाः
ಸಂಬೋಧನ
कलनीय
कलनीयौ
कलनीयाः
ದ್ವಿತೀಯಾ
कलनीयम्
कलनीयौ
कलनीयान्
ತೃತೀಯಾ
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
ಚತುರ್ಥೀ
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
ಪಂಚಮೀ
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
ಷಷ್ಠೀ
कलनीयस्य
कलनीययोः
कलनीयानाम्
ಸಪ್ತಮೀ
कलनीये
कलनीययोः
कलनीयेषु


ಇತರರು