कलनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कलनीयः
कलनीयौ
कलनीयाः
संबोधन
कलनीय
कलनीयौ
कलनीयाः
द्वितीया
कलनीयम्
कलनीयौ
कलनीयान्
तृतीया
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
चतुर्थी
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
पंचमी
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
षष्ठी
कलनीयस्य
कलनीययोः
कलनीयानाम्
सप्तमी
कलनीये
कलनीययोः
कलनीयेषु
 
एक
द्वि
अनेक
प्रथमा
कलनीयः
कलनीयौ
कलनीयाः
सम्बोधन
कलनीय
कलनीयौ
कलनीयाः
द्वितीया
कलनीयम्
कलनीयौ
कलनीयान्
तृतीया
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
चतुर्थी
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
पञ्चमी
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
षष्ठी
कलनीयस्य
कलनीययोः
कलनीयानाम्
सप्तमी
कलनीये
कलनीययोः
कलनीयेषु


इतर