कर्वित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कर्वितम्
कर्विते
कर्वितानि
ಸಂಬೋಧನ
कर्वित
कर्विते
कर्वितानि
ದ್ವಿತೀಯಾ
कर्वितम्
कर्विते
कर्वितानि
ತೃತೀಯಾ
कर्वितेन
कर्विताभ्याम्
कर्वितैः
ಚತುರ್ಥೀ
कर्विताय
कर्विताभ्याम्
कर्वितेभ्यः
ಪಂಚಮೀ
कर्वितात् / कर्विताद्
कर्विताभ्याम्
कर्वितेभ्यः
ಷಷ್ಠೀ
कर्वितस्य
कर्वितयोः
कर्वितानाम्
ಸಪ್ತಮೀ
कर्विते
कर्वितयोः
कर्वितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कर्वितम्
कर्विते
कर्वितानि
ಸಂಬೋಧನ
कर्वित
कर्विते
कर्वितानि
ದ್ವಿತೀಯಾ
कर्वितम्
कर्विते
कर्वितानि
ತೃತೀಯಾ
कर्वितेन
कर्विताभ्याम्
कर्वितैः
ಚತುರ್ಥೀ
कर्विताय
कर्विताभ्याम्
कर्वितेभ्यः
ಪಂಚಮೀ
कर्वितात् / कर्विताद्
कर्विताभ्याम्
कर्वितेभ्यः
ಷಷ್ಠೀ
कर्वितस्य
कर्वितयोः
कर्वितानाम्
ಸಪ್ತಮೀ
कर्विते
कर्वितयोः
कर्वितेषु


ಇತರರು