कर्वित विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कर्वितम्
कर्विते
कर्वितानि
संबोधन
कर्वित
कर्विते
कर्वितानि
द्वितीया
कर्वितम्
कर्विते
कर्वितानि
तृतीया
कर्वितेन
कर्विताभ्याम्
कर्वितैः
चतुर्थी
कर्विताय
कर्विताभ्याम्
कर्वितेभ्यः
पंचमी
कर्वितात् / कर्विताद्
कर्विताभ्याम्
कर्वितेभ्यः
षष्ठी
कर्वितस्य
कर्वितयोः
कर्वितानाम्
सप्तमी
कर्विते
कर्वितयोः
कर्वितेषु
 
एक
द्वि
अनेक
प्रथमा
कर्वितम्
कर्विते
कर्वितानि
सम्बोधन
कर्वित
कर्विते
कर्वितानि
द्वितीया
कर्वितम्
कर्विते
कर्वितानि
तृतीया
कर्वितेन
कर्विताभ्याम्
कर्वितैः
चतुर्थी
कर्विताय
कर्विताभ्याम्
कर्वितेभ्यः
पञ्चमी
कर्वितात् / कर्विताद्
कर्विताभ्याम्
कर्वितेभ्यः
षष्ठी
कर्वितस्य
कर्वितयोः
कर्वितानाम्
सप्तमी
कर्विते
कर्वितयोः
कर्वितेषु


इतर