कर्वन्ती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
ಸಂಬೋಧನ
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
ದ್ವಿತೀಯಾ
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
ತೃತೀಯಾ
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
ಚತುರ್ಥೀ
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ಪಂಚಮೀ
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ಷಷ್ಠೀ
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
ಸಪ್ತಮೀ
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
ಸಂಬೋಧನ
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
ದ್ವಿತೀಯಾ
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
ತೃತೀಯಾ
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
ಚತುರ್ಥೀ
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ಪಂಚಮೀ
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ಷಷ್ಠೀ
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
ಸಪ್ತಮೀ
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु