कर्वन्ती ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
ସମ୍ବୋଧନ
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
ଦ୍ୱିତୀୟା
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
ତୃତୀୟା
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
ଚତୁର୍ଥୀ
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ପଞ୍ଚମୀ
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ଷଷ୍ଠୀ
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
ସପ୍ତମୀ
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
ସମ୍ବୋଧନ
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
ଦ୍ୱିତୀୟା
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
ତୃତୀୟା
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
ଚତୁର୍ଥୀ
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ପଞ୍ଚମୀ
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
ଷଷ୍ଠୀ
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
ସପ୍ତମୀ
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु