कर्दमित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कर्दमितः
कर्दमितौ
कर्दमिताः
ಸಂಬೋಧನ
कर्दमित
कर्दमितौ
कर्दमिताः
ದ್ವಿತೀಯಾ
कर्दमितम्
कर्दमितौ
कर्दमितान्
ತೃತೀಯಾ
कर्दमितेन
कर्दमिताभ्याम्
कर्दमितैः
ಚತುರ್ಥೀ
कर्दमिताय
कर्दमिताभ्याम्
कर्दमितेभ्यः
ಪಂಚಮೀ
कर्दमितात् / कर्दमिताद्
कर्दमिताभ्याम्
कर्दमितेभ्यः
ಷಷ್ಠೀ
कर्दमितस्य
कर्दमितयोः
कर्दमितानाम्
ಸಪ್ತಮೀ
कर्दमिते
कर्दमितयोः
कर्दमितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कर्दमितः
कर्दमितौ
कर्दमिताः
ಸಂಬೋಧನ
कर्दमित
कर्दमितौ
कर्दमिताः
ದ್ವಿತೀಯಾ
कर्दमितम्
कर्दमितौ
कर्दमितान्
ತೃತೀಯಾ
कर्दमितेन
कर्दमिताभ्याम्
कर्दमितैः
ಚತುರ್ಥೀ
कर्दमिताय
कर्दमिताभ्याम्
कर्दमितेभ्यः
ಪಂಚಮೀ
कर्दमितात् / कर्दमिताद्
कर्दमिताभ्याम्
कर्दमितेभ्यः
ಷಷ್ಠೀ
कर्दमितस्य
कर्दमितयोः
कर्दमितानाम्
ಸಪ್ತಮೀ
कर्दमिते
कर्दमितयोः
कर्दमितेषु


ಇತರರು