कर्दमित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कर्दमितः
कर्दमितौ
कर्दमिताः
संबोधन
कर्दमित
कर्दमितौ
कर्दमिताः
द्वितीया
कर्दमितम्
कर्दमितौ
कर्दमितान्
तृतीया
कर्दमितेन
कर्दमिताभ्याम्
कर्दमितैः
चतुर्थी
कर्दमिताय
कर्दमिताभ्याम्
कर्दमितेभ्यः
पंचमी
कर्दमितात् / कर्दमिताद्
कर्दमिताभ्याम्
कर्दमितेभ्यः
षष्ठी
कर्दमितस्य
कर्दमितयोः
कर्दमितानाम्
सप्तमी
कर्दमिते
कर्दमितयोः
कर्दमितेषु
 
एक
द्वि
अनेक
प्रथमा
कर्दमितः
कर्दमितौ
कर्दमिताः
सम्बोधन
कर्दमित
कर्दमितौ
कर्दमिताः
द्वितीया
कर्दमितम्
कर्दमितौ
कर्दमितान्
तृतीया
कर्दमितेन
कर्दमिताभ्याम्
कर्दमितैः
चतुर्थी
कर्दमिताय
कर्दमिताभ्याम्
कर्दमितेभ्यः
पञ्चमी
कर्दमितात् / कर्दमिताद्
कर्दमिताभ्याम्
कर्दमितेभ्यः
षष्ठी
कर्दमितस्य
कर्दमितयोः
कर्दमितानाम्
सप्तमी
कर्दमिते
कर्दमितयोः
कर्दमितेषु


इतर