कर्तृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कर्ता
कर्तारौ
कर्तारः
ಸಂಬೋಧನ
कर्तः
कर्तारौ
कर्तारः
ದ್ವಿತೀಯಾ
कर्तारम्
कर्तारौ
कर्तॄन्
ತೃತೀಯಾ
कर्त्रा
कर्तृभ्याम्
कर्तृभिः
ಚತುರ್ಥೀ
कर्त्रे
कर्तृभ्याम्
कर्तृभ्यः
ಪಂಚಮೀ
कर्तुः
कर्तृभ्याम्
कर्तृभ्यः
ಷಷ್ಠೀ
कर्तुः
कर्त्रोः
कर्तॄणाम्
ಸಪ್ತಮೀ
कर्तरि
कर्त्रोः
कर्तृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कर्ता
कर्तारौ
कर्तारः
ಸಂಬೋಧನ
कर्तः
कर्तारौ
कर्तारः
ದ್ವಿತೀಯಾ
कर्तारम्
कर्तारौ
कर्तॄन्
ತೃತೀಯಾ
कर्त्रा
कर्तृभ्याम्
कर्तृभिः
ಚತುರ್ಥೀ
कर्त्रे
कर्तृभ्याम्
कर्तृभ्यः
ಪಂಚಮೀ
कर्तुः
कर्तृभ्याम्
कर्तृभ्यः
ಷಷ್ಠೀ
कर्तुः
कर्त्रोः
कर्तॄणाम्
ಸಪ್ತಮೀ
कर्तरि
कर्त्रोः
कर्तृषु


ಇತರರು