कर्तयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
ಸಂಬೋಧನ
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
ದ್ವಿತೀಯಾ
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
ತೃತೀಯಾ
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
ಚತುರ್ಥೀ
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ಪಂಚಮೀ
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ಷಷ್ಠೀ
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
ಸಪ್ತಮೀ
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
ಸಂಬೋಧನ
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
ದ್ವಿತೀಯಾ
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
ತೃತೀಯಾ
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
ಚತುರ್ಥೀ
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ಪಂಚಮೀ
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ಷಷ್ಠೀ
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
ಸಪ್ತಮೀ
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु


ಇತರರು