कर्तयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
ସମ୍ବୋଧନ
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
ଦ୍ୱିତୀୟା
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
ତୃତୀୟା
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
ଚତୁର୍ଥୀ
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ପଞ୍ଚମୀ
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ଷଷ୍ଠୀ
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
ସପ୍ତମୀ
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कर्तयितव्यः
कर्तयितव्यौ
कर्तयितव्याः
ସମ୍ବୋଧନ
कर्तयितव्य
कर्तयितव्यौ
कर्तयितव्याः
ଦ୍ୱିତୀୟା
कर्तयितव्यम्
कर्तयितव्यौ
कर्तयितव्यान्
ତୃତୀୟା
कर्तयितव्येन
कर्तयितव्याभ्याम्
कर्तयितव्यैः
ଚତୁର୍ଥୀ
कर्तयितव्याय
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ପଞ୍ଚମୀ
कर्तयितव्यात् / कर्तयितव्याद्
कर्तयितव्याभ्याम्
कर्तयितव्येभ्यः
ଷଷ୍ଠୀ
कर्तयितव्यस्य
कर्तयितव्ययोः
कर्तयितव्यानाम्
ସପ୍ତମୀ
कर्तयितव्ये
कर्तयितव्ययोः
कर्तयितव्येषु


ଅନ୍ୟ