कर्ण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कर्णः
कर्णौ
कर्णाः
ಸಂಬೋಧನ
कर्ण
कर्णौ
कर्णाः
ದ್ವಿತೀಯಾ
कर्णम्
कर्णौ
कर्णान्
ತೃತೀಯಾ
कर्णेन
कर्णाभ्याम्
कर्णैः
ಚತುರ್ಥೀ
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
ಪಂಚಮೀ
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ಷಷ್ಠೀ
कर्णस्य
कर्णयोः
कर्णानाम्
ಸಪ್ತಮೀ
कर्णे
कर्णयोः
कर्णेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कर्णः
कर्णौ
कर्णाः
ಸಂಬೋಧನ
कर्ण
कर्णौ
कर्णाः
ದ್ವಿತೀಯಾ
कर्णम्
कर्णौ
कर्णान्
ತೃತೀಯಾ
कर्णेन
कर्णाभ्याम्
कर्णैः
ಚತುರ್ಥೀ
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
ಪಂಚಮೀ
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ಷಷ್ಠೀ
कर्णस्य
कर्णयोः
कर्णानाम्
ಸಪ್ತಮೀ
कर्णे
कर्णयोः
कर्णेषु


ಇತರರು