कर्ण ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कर्णः
कर्णौ
कर्णाः
ସମ୍ବୋଧନ
कर्ण
कर्णौ
कर्णाः
ଦ୍ୱିତୀୟା
कर्णम्
कर्णौ
कर्णान्
ତୃତୀୟା
कर्णेन
कर्णाभ्याम्
कर्णैः
ଚତୁର୍ଥୀ
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
ପଞ୍ଚମୀ
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ଷଷ୍ଠୀ
कर्णस्य
कर्णयोः
कर्णानाम्
ସପ୍ତମୀ
कर्णे
कर्णयोः
कर्णेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कर्णः
कर्णौ
कर्णाः
ସମ୍ବୋଧନ
कर्ण
कर्णौ
कर्णाः
ଦ୍ୱିତୀୟା
कर्णम्
कर्णौ
कर्णान्
ତୃତୀୟା
कर्णेन
कर्णाभ्याम्
कर्णैः
ଚତୁର୍ଥୀ
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
ପଞ୍ଚମୀ
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
ଷଷ୍ଠୀ
कर्णस्य
कर्णयोः
कर्णानाम्
ସପ୍ତମୀ
कर्णे
कर्णयोः
कर्णेषु


ଅନ୍ୟ