कर्जनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कर्जनीयः
कर्जनीयौ
कर्जनीयाः
ಸಂಬೋಧನ
कर्जनीय
कर्जनीयौ
कर्जनीयाः
ದ್ವಿತೀಯಾ
कर्जनीयम्
कर्जनीयौ
कर्जनीयान्
ತೃತೀಯಾ
कर्जनीयेन
कर्जनीयाभ्याम्
कर्जनीयैः
ಚತುರ್ಥೀ
कर्जनीयाय
कर्जनीयाभ्याम्
कर्जनीयेभ्यः
ಪಂಚಮೀ
कर्जनीयात् / कर्जनीयाद्
कर्जनीयाभ्याम्
कर्जनीयेभ्यः
ಷಷ್ಠೀ
कर्जनीयस्य
कर्जनीययोः
कर्जनीयानाम्
ಸಪ್ತಮೀ
कर्जनीये
कर्जनीययोः
कर्जनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कर्जनीयः
कर्जनीयौ
कर्जनीयाः
ಸಂಬೋಧನ
कर्जनीय
कर्जनीयौ
कर्जनीयाः
ದ್ವಿತೀಯಾ
कर्जनीयम्
कर्जनीयौ
कर्जनीयान्
ತೃತೀಯಾ
कर्जनीयेन
कर्जनीयाभ्याम्
कर्जनीयैः
ಚತುರ್ಥೀ
कर्जनीयाय
कर्जनीयाभ्याम्
कर्जनीयेभ्यः
ಪಂಚಮೀ
कर्जनीयात् / कर्जनीयाद्
कर्जनीयाभ्याम्
कर्जनीयेभ्यः
ಷಷ್ಠೀ
कर्जनीयस्य
कर्जनीययोः
कर्जनीयानाम्
ಸಪ್ತಮೀ
कर्जनीये
कर्जनीययोः
कर्जनीयेषु


ಇತರರು