कम्पित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कम्पितः
कम्पितौ
कम्पिताः
ಸಂಬೋಧನ
कम्पित
कम्पितौ
कम्पिताः
ದ್ವಿತೀಯಾ
कम्पितम्
कम्पितौ
कम्पितान्
ತೃತೀಯಾ
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
ಚತುರ್ಥೀ
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
ಪಂಚಮೀ
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
ಷಷ್ಠೀ
कम्पितस्य
कम्पितयोः
कम्पितानाम्
ಸಪ್ತಮೀ
कम्पिते
कम्पितयोः
कम्पितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कम्पितः
कम्पितौ
कम्पिताः
ಸಂಬೋಧನ
कम्पित
कम्पितौ
कम्पिताः
ದ್ವಿತೀಯಾ
कम्पितम्
कम्पितौ
कम्पितान्
ತೃತೀಯಾ
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
ಚತುರ್ಥೀ
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
ಪಂಚಮೀ
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
ಷಷ್ಠೀ
कम्पितस्य
कम्पितयोः
कम्पितानाम्
ಸಪ್ತಮೀ
कम्पिते
कम्पितयोः
कम्पितेषु


ಇತರರು