कम्पित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कम्पितः
कम्पितौ
कम्पिताः
संबोधन
कम्पित
कम्पितौ
कम्पिताः
द्वितीया
कम्पितम्
कम्पितौ
कम्पितान्
तृतीया
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
चतुर्थी
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
पंचमी
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
षष्ठी
कम्पितस्य
कम्पितयोः
कम्पितानाम्
सप्तमी
कम्पिते
कम्पितयोः
कम्पितेषु
 
एक
द्वि
अनेक
प्रथमा
कम्पितः
कम्पितौ
कम्पिताः
सम्बोधन
कम्पित
कम्पितौ
कम्पिताः
द्वितीया
कम्पितम्
कम्पितौ
कम्पितान्
तृतीया
कम्पितेन
कम्पिताभ्याम्
कम्पितैः
चतुर्थी
कम्पिताय
कम्पिताभ्याम्
कम्पितेभ्यः
पञ्चमी
कम्पितात् / कम्पिताद्
कम्पिताभ्याम्
कम्पितेभ्यः
षष्ठी
कम्पितस्य
कम्पितयोः
कम्पितानाम्
सप्तमी
कम्पिते
कम्पितयोः
कम्पितेषु


इतर