कबमान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कबमानम्
कबमाने
कबमानानि
ಸಂಬೋಧನ
कबमान
कबमाने
कबमानानि
ದ್ವಿತೀಯಾ
कबमानम्
कबमाने
कबमानानि
ತೃತೀಯಾ
कबमानेन
कबमानाभ्याम्
कबमानैः
ಚತುರ್ಥೀ
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
ಪಂಚಮೀ
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
ಷಷ್ಠೀ
कबमानस्य
कबमानयोः
कबमानानाम्
ಸಪ್ತಮೀ
कबमाने
कबमानयोः
कबमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कबमानम्
कबमाने
कबमानानि
ಸಂಬೋಧನ
कबमान
कबमाने
कबमानानि
ದ್ವಿತೀಯಾ
कबमानम्
कबमाने
कबमानानि
ತೃತೀಯಾ
कबमानेन
कबमानाभ्याम्
कबमानैः
ಚತುರ್ಥೀ
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
ಪಂಚಮೀ
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
ಷಷ್ಠೀ
कबमानस्य
कबमानयोः
कबमानानाम्
ಸಪ್ತಮೀ
कबमाने
कबमानयोः
कबमानेषु


ಇತರರು