कबमान ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कबमानम्
कबमाने
कबमानानि
ସମ୍ବୋଧନ
कबमान
कबमाने
कबमानानि
ଦ୍ୱିତୀୟା
कबमानम्
कबमाने
कबमानानि
ତୃତୀୟା
कबमानेन
कबमानाभ्याम्
कबमानैः
ଚତୁର୍ଥୀ
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
ପଞ୍ଚମୀ
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
ଷଷ୍ଠୀ
कबमानस्य
कबमानयोः
कबमानानाम्
ସପ୍ତମୀ
कबमाने
कबमानयोः
कबमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कबमानम्
कबमाने
कबमानानि
ସମ୍ବୋଧନ
कबमान
कबमाने
कबमानानि
ଦ୍ୱିତୀୟା
कबमानम्
कबमाने
कबमानानि
ତୃତୀୟା
कबमानेन
कबमानाभ्याम्
कबमानैः
ଚତୁର୍ଥୀ
कबमानाय
कबमानाभ्याम्
कबमानेभ्यः
ପଞ୍ଚମୀ
कबमानात् / कबमानाद्
कबमानाभ्याम्
कबमानेभ्यः
ଷଷ୍ଠୀ
कबमानस्य
कबमानयोः
कबमानानाम्
ସପ୍ତମୀ
कबमाने
कबमानयोः
कबमानेषु


ଅନ୍ୟ