कब विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कबः
कबौ
कबाः
संबोधन
कब
कबौ
कबाः
द्वितीया
कबम्
कबौ
कबान्
तृतीया
कबेन
कबाभ्याम्
कबैः
चतुर्थी
कबाय
कबाभ्याम्
कबेभ्यः
पंचमी
कबात् / कबाद्
कबाभ्याम्
कबेभ्यः
षष्ठी
कबस्य
कबयोः
कबानाम्
सप्तमी
कबे
कबयोः
कबेषु
एक
द्वि
अनेक
प्रथमा
कबः
कबौ
कबाः
सम्बोधन
कब
कबौ
कबाः
द्वितीया
कबम्
कबौ
कबान्
तृतीया
कबेन
कबाभ्याम्
कबैः
चतुर्थी
कबाय
कबाभ्याम्
कबेभ्यः
पञ्चमी
कबात् / कबाद्
कबाभ्याम्
कबेभ्यः
षष्ठी
कबस्य
कबयोः
कबानाम्
सप्तमी
कबे
कबयोः
कबेषु
इतर