कपिञ्जलन्याय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कपिञ्जलन्यायः
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
ಸಂಬೋಧನ
कपिञ्जलन्याय
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
ದ್ವಿತೀಯಾ
कपिञ्जलन्यायम्
कपिञ्जलन्यायौ
कपिञ्जलन्यायान्
ತೃತೀಯಾ
कपिञ्जलन्यायेन
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायैः
ಚತುರ್ಥೀ
कपिञ्जलन्यायाय
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
ಪಂಚಮೀ
कपिञ्जलन्यायात् / कपिञ्जलन्यायाद्
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
ಷಷ್ಠೀ
कपिञ्जलन्यायस्य
कपिञ्जलन्याययोः
कपिञ्जलन्यायानाम्
ಸಪ್ತಮೀ
कपिञ्जलन्याये
कपिञ्जलन्याययोः
कपिञ्जलन्यायेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कपिञ्जलन्यायः
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
ಸಂಬೋಧನ
कपिञ्जलन्याय
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
ದ್ವಿತೀಯಾ
कपिञ्जलन्यायम्
कपिञ्जलन्यायौ
कपिञ्जलन्यायान्
ತೃತೀಯಾ
कपिञ्जलन्यायेन
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायैः
ಚತುರ್ಥೀ
कपिञ्जलन्यायाय
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
ಪಂಚಮೀ
कपिञ्जलन्यायात् / कपिञ्जलन्यायाद्
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
ಷಷ್ಠೀ
कपिञ्जलन्यायस्य
कपिञ्जलन्याययोः
कपिञ्जलन्यायानाम्
ಸಪ್ತಮೀ
कपिञ्जलन्याये
कपिञ्जलन्याययोः
कपिञ्जलन्यायेषु