कपिञ्जलन्याय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कपिञ्जलन्यायः
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
संबोधन
कपिञ्जलन्याय
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
द्वितीया
कपिञ्जलन्यायम्
कपिञ्जलन्यायौ
कपिञ्जलन्यायान्
तृतीया
कपिञ्जलन्यायेन
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायैः
चतुर्थी
कपिञ्जलन्यायाय
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
पंचमी
कपिञ्जलन्यायात् / कपिञ्जलन्यायाद्
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
षष्ठी
कपिञ्जलन्यायस्य
कपिञ्जलन्याययोः
कपिञ्जलन्यायानाम्
सप्तमी
कपिञ्जलन्याये
कपिञ्जलन्याययोः
कपिञ्जलन्यायेषु
 
एक
द्वि
अनेक
प्रथमा
कपिञ्जलन्यायः
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
सम्बोधन
कपिञ्जलन्याय
कपिञ्जलन्यायौ
कपिञ्जलन्यायाः
द्वितीया
कपिञ्जलन्यायम्
कपिञ्जलन्यायौ
कपिञ्जलन्यायान्
तृतीया
कपिञ्जलन्यायेन
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायैः
चतुर्थी
कपिञ्जलन्यायाय
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
पञ्चमी
कपिञ्जलन्यायात् / कपिञ्जलन्यायाद्
कपिञ्जलन्यायाभ्याम्
कपिञ्जलन्यायेभ्यः
षष्ठी
कपिञ्जलन्यायस्य
कपिञ्जलन्याययोः
कपिञ्जलन्यायानाम्
सप्तमी
कपिञ्जलन्याये
कपिञ्जलन्याययोः
कपिञ्जलन्यायेषु