कपिञ्जल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कपिञ्जलः
कपिञ्जलौ
कपिञ्जलाः
ಸಂಬೋಧನ
कपिञ्जल
कपिञ्जलौ
कपिञ्जलाः
ದ್ವಿತೀಯಾ
कपिञ्जलम्
कपिञ्जलौ
कपिञ्जलान्
ತೃತೀಯಾ
कपिञ्जलेन
कपिञ्जलाभ्याम्
कपिञ्जलैः
ಚತುರ್ಥೀ
कपिञ्जलाय
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
ಪಂಚಮೀ
कपिञ्जलात् / कपिञ्जलाद्
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
ಷಷ್ಠೀ
कपिञ्जलस्य
कपिञ्जलयोः
कपिञ्जलानाम्
ಸಪ್ತಮೀ
कपिञ्जले
कपिञ्जलयोः
कपिञ्जलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कपिञ्जलः
कपिञ्जलौ
कपिञ्जलाः
ಸಂಬೋಧನ
कपिञ्जल
कपिञ्जलौ
कपिञ्जलाः
ದ್ವಿತೀಯಾ
कपिञ्जलम्
कपिञ्जलौ
कपिञ्जलान्
ತೃತೀಯಾ
कपिञ्जलेन
कपिञ्जलाभ्याम्
कपिञ्जलैः
ಚತುರ್ಥೀ
कपिञ्जलाय
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
ಪಂಚಮೀ
कपिञ्जलात् / कपिञ्जलाद्
कपिञ्जलाभ्याम्
कपिञ्जलेभ्यः
ಷಷ್ಠೀ
कपिञ्जलस्य
कपिञ्जलयोः
कपिञ्जलानाम्
ಸಪ್ತಮೀ
कपिञ्जले
कपिञ्जलयोः
कपिञ्जलेषु