कपमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कपमानः
कपमानौ
कपमानाः
ಸಂಬೋಧನ
कपमान
कपमानौ
कपमानाः
ದ್ವಿತೀಯಾ
कपमानम्
कपमानौ
कपमानान्
ತೃತೀಯಾ
कपमानेन
कपमानाभ्याम्
कपमानैः
ಚತುರ್ಥೀ
कपमानाय
कपमानाभ्याम्
कपमानेभ्यः
ಪಂಚಮೀ
कपमानात् / कपमानाद्
कपमानाभ्याम्
कपमानेभ्यः
ಷಷ್ಠೀ
कपमानस्य
कपमानयोः
कपमानानाम्
ಸಪ್ತಮೀ
कपमाने
कपमानयोः
कपमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कपमानः
कपमानौ
कपमानाः
ಸಂಬೋಧನ
कपमान
कपमानौ
कपमानाः
ದ್ವಿತೀಯಾ
कपमानम्
कपमानौ
कपमानान्
ತೃತೀಯಾ
कपमानेन
कपमानाभ्याम्
कपमानैः
ಚತುರ್ಥೀ
कपमानाय
कपमानाभ्याम्
कपमानेभ्यः
ಪಂಚಮೀ
कपमानात् / कपमानाद्
कपमानाभ्याम्
कपमानेभ्यः
ಷಷ್ಠೀ
कपमानस्य
कपमानयोः
कपमानानाम्
ಸಪ್ತಮೀ
कपमाने
कपमानयोः
कपमानेषु


ಇತರರು