कन्द्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कन्द्यः
कन्द्यौ
कन्द्याः
ಸಂಬೋಧನ
कन्द्य
कन्द्यौ
कन्द्याः
ದ್ವಿತೀಯಾ
कन्द्यम्
कन्द्यौ
कन्द्यान्
ತೃತೀಯಾ
कन्द्येन
कन्द्याभ्याम्
कन्द्यैः
ಚತುರ್ಥೀ
कन्द्याय
कन्द्याभ्याम्
कन्द्येभ्यः
ಪಂಚಮೀ
कन्द्यात् / कन्द्याद्
कन्द्याभ्याम्
कन्द्येभ्यः
ಷಷ್ಠೀ
कन्द्यस्य
कन्द्ययोः
कन्द्यानाम्
ಸಪ್ತಮೀ
कन्द्ये
कन्द्ययोः
कन्द्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कन्द्यः
कन्द्यौ
कन्द्याः
ಸಂಬೋಧನ
कन्द्य
कन्द्यौ
कन्द्याः
ದ್ವಿತೀಯಾ
कन्द्यम्
कन्द्यौ
कन्द्यान्
ತೃತೀಯಾ
कन्द्येन
कन्द्याभ्याम्
कन्द्यैः
ಚತುರ್ಥೀ
कन्द्याय
कन्द्याभ्याम्
कन्द्येभ्यः
ಪಂಚಮೀ
कन्द्यात् / कन्द्याद्
कन्द्याभ्याम्
कन्द्येभ्यः
ಷಷ್ಠೀ
कन्द्यस्य
कन्द्ययोः
कन्द्यानाम्
ಸಪ್ತಮೀ
कन्द्ये
कन्द्ययोः
कन्द्येषु


ಇತರರು