कन्द् धातुरूपे - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
कन्द्यते
कन्द्येते
कन्द्यन्ते
मध्यम
कन्द्यसे
कन्द्येथे
कन्द्यध्वे
उत्तम
कन्द्ये
कन्द्यावहे
कन्द्यामहे
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
चकन्दे
चकन्दाते
चकन्दिरे
मध्यम
चकन्दिषे
चकन्दाथे
चकन्दिध्वे
उत्तम
चकन्दे
चकन्दिवहे
चकन्दिमहे
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
कन्दिता
कन्दितारौ
कन्दितारः
मध्यम
कन्दितासे
कन्दितासाथे
कन्दिताध्वे
उत्तम
कन्दिताहे
कन्दितास्वहे
कन्दितास्महे
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
कन्दिष्यते
कन्दिष्येते
कन्दिष्यन्ते
मध्यम
कन्दिष्यसे
कन्दिष्येथे
कन्दिष्यध्वे
उत्तम
कन्दिष्ये
कन्दिष्यावहे
कन्दिष्यामहे
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
कन्द्यताम्
कन्द्येताम्
कन्द्यन्ताम्
मध्यम
कन्द्यस्व
कन्द्येथाम्
कन्द्यध्वम्
उत्तम
कन्द्यै
कन्द्यावहै
कन्द्यामहै
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
अकन्द्यत
अकन्द्येताम्
अकन्द्यन्त
मध्यम
अकन्द्यथाः
अकन्द्येथाम्
अकन्द्यध्वम्
उत्तम
अकन्द्ये
अकन्द्यावहि
अकन्द्यामहि
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
कन्द्येत
कन्द्येयाताम्
कन्द्येरन्
मध्यम
कन्द्येथाः
कन्द्येयाथाम्
कन्द्येध्वम्
उत्तम
कन्द्येय
कन्द्येवहि
कन्द्येमहि
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
कन्दिषीष्ट
कन्दिषीयास्ताम्
कन्दिषीरन्
मध्यम
कन्दिषीष्ठाः
कन्दिषीयास्थाम्
कन्दिषीध्वम्
उत्तम
कन्दिषीय
कन्दिषीवहि
कन्दिषीमहि
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अकन्दि
अकन्दिषाताम्
अकन्दिषत
मध्यम
अकन्दिष्ठाः
अकन्दिषाथाम्
अकन्दिढ्वम्
उत्तम
अकन्दिषि
अकन्दिष्वहि
अकन्दिष्महि
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अकन्दिष्यत
अकन्दिष्येताम्
अकन्दिष्यन्त
मध्यम
अकन्दिष्यथाः
अकन्दिष्येथाम्
अकन्दिष्यध्वम्
उत्तम
अकन्दिष्ये
अकन्दिष्यावहि
अकन्दिष्यामहि