कन्दर ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कन्दरः
कन्दरौ
कन्दराः
ಸಂಬೋಧನ
कन्दर
कन्दरौ
कन्दराः
ದ್ವಿತೀಯಾ
कन्दरम्
कन्दरौ
कन्दरान्
ತೃತೀಯಾ
कन्दरेण
कन्दराभ्याम्
कन्दरैः
ಚತುರ್ಥೀ
कन्दराय
कन्दराभ्याम्
कन्दरेभ्यः
ಪಂಚಮೀ
कन्दरात् / कन्दराद्
कन्दराभ्याम्
कन्दरेभ्यः
ಷಷ್ಠೀ
कन्दरस्य
कन्दरयोः
कन्दराणाम्
ಸಪ್ತಮೀ
कन्दरे
कन्दरयोः
कन्दरेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कन्दरः
कन्दरौ
कन्दराः
ಸಂಬೋಧನ
कन्दर
कन्दरौ
कन्दराः
ದ್ವಿತೀಯಾ
कन्दरम्
कन्दरौ
कन्दरान्
ತೃತೀಯಾ
कन्दरेण
कन्दराभ्याम्
कन्दरैः
ಚತುರ್ಥೀ
कन्दराय
कन्दराभ्याम्
कन्दरेभ्यः
ಪಂಚಮೀ
कन्दरात् / कन्दराद्
कन्दराभ्याम्
कन्दरेभ्यः
ಷಷ್ಠೀ
कन्दरस्य
कन्दरयोः
कन्दराणाम्
ಸಪ್ತಮೀ
कन्दरे
कन्दरयोः
कन्दरेषु
ಇತರರು