कन्दमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कन्दमानः
कन्दमानौ
कन्दमानाः
ಸಂಬೋಧನ
कन्दमान
कन्दमानौ
कन्दमानाः
ದ್ವಿತೀಯಾ
कन्दमानम्
कन्दमानौ
कन्दमानान्
ತೃತೀಯಾ
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
ಚತುರ್ಥೀ
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
ಪಂಚಮೀ
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ಷಷ್ಠೀ
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
ಸಪ್ತಮೀ
कन्दमाने
कन्दमानयोः
कन्दमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कन्दमानः
कन्दमानौ
कन्दमानाः
ಸಂಬೋಧನ
कन्दमान
कन्दमानौ
कन्दमानाः
ದ್ವಿತೀಯಾ
कन्दमानम्
कन्दमानौ
कन्दमानान्
ತೃತೀಯಾ
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
ಚತುರ್ಥೀ
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
ಪಂಚಮೀ
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ಷಷ್ಠೀ
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
ಸಪ್ತಮೀ
कन्दमाने
कन्दमानयोः
कन्दमानेषु


ಇತರರು