कन्दमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कन्दमानः
कन्दमानौ
कन्दमानाः
ସମ୍ବୋଧନ
कन्दमान
कन्दमानौ
कन्दमानाः
ଦ୍ୱିତୀୟା
कन्दमानम्
कन्दमानौ
कन्दमानान्
ତୃତୀୟା
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
ଚତୁର୍ଥୀ
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
ପଞ୍ଚମୀ
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ଷଷ୍ଠୀ
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
ସପ୍ତମୀ
कन्दमाने
कन्दमानयोः
कन्दमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कन्दमानः
कन्दमानौ
कन्दमानाः
ସମ୍ବୋଧନ
कन्दमान
कन्दमानौ
कन्दमानाः
ଦ୍ୱିତୀୟା
कन्दमानम्
कन्दमानौ
कन्दमानान्
ତୃତୀୟା
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
ଚତୁର୍ଥୀ
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
ପଞ୍ଚମୀ
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
ଷଷ୍ଠୀ
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
ସପ୍ତମୀ
कन्दमाने
कन्दमानयोः
कन्दमानेषु


ଅନ୍ୟ