कन्दमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कन्दमानः
कन्दमानौ
कन्दमानाः
संबोधन
कन्दमान
कन्दमानौ
कन्दमानाः
द्वितीया
कन्दमानम्
कन्दमानौ
कन्दमानान्
तृतीया
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
चतुर्थी
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
पंचमी
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
षष्ठी
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
सप्तमी
कन्दमाने
कन्दमानयोः
कन्दमानेषु
 
एक
द्वि
अनेक
प्रथमा
कन्दमानः
कन्दमानौ
कन्दमानाः
सम्बोधन
कन्दमान
कन्दमानौ
कन्दमानाः
द्वितीया
कन्दमानम्
कन्दमानौ
कन्दमानान्
तृतीया
कन्दमानेन
कन्दमानाभ्याम्
कन्दमानैः
चतुर्थी
कन्दमानाय
कन्दमानाभ्याम्
कन्दमानेभ्यः
पञ्चमी
कन्दमानात् / कन्दमानाद्
कन्दमानाभ्याम्
कन्दमानेभ्यः
षष्ठी
कन्दमानस्य
कन्दमानयोः
कन्दमानानाम्
सप्तमी
कन्दमाने
कन्दमानयोः
कन्दमानेषु


इतर