कनीयस् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कनीयः
कनीयसी
कनीयांसि
ಸಂಬೋಧನ
कनीयः
कनीयसी
कनीयांसि
ದ್ವಿತೀಯಾ
कनीयः
कनीयसी
कनीयांसि
ತೃತೀಯಾ
कनीयसा
कनीयोभ्याम्
कनीयोभिः
ಚತುರ್ಥೀ
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
ಪಂಚಮೀ
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
ಷಷ್ಠೀ
कनीयसः
कनीयसोः
कनीयसाम्
ಸಪ್ತಮೀ
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कनीयः
कनीयसी
कनीयांसि
ಸಂಬೋಧನ
कनीयः
कनीयसी
कनीयांसि
ದ್ವಿತೀಯಾ
कनीयः
कनीयसी
कनीयांसि
ತೃತೀಯಾ
कनीयसा
कनीयोभ्याम्
कनीयोभिः
ಚತುರ್ಥೀ
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
ಪಂಚಮೀ
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
ಷಷ್ಠೀ
कनीयसः
कनीयसोः
कनीयसाम्
ಸಪ್ತಮೀ
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु


ಇತರರು