कनीयस् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कनीयः
कनीयसी
कनीयांसि
संबोधन
कनीयः
कनीयसी
कनीयांसि
द्वितीया
कनीयः
कनीयसी
कनीयांसि
तृतीया
कनीयसा
कनीयोभ्याम्
कनीयोभिः
चतुर्थी
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
पंचमी
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
षष्ठी
कनीयसः
कनीयसोः
कनीयसाम्
सप्तमी
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु
 
एक
द्वि
अनेक
प्रथमा
कनीयः
कनीयसी
कनीयांसि
सम्बोधन
कनीयः
कनीयसी
कनीयांसि
द्वितीया
कनीयः
कनीयसी
कनीयांसि
तृतीया
कनीयसा
कनीयोभ्याम्
कनीयोभिः
चतुर्थी
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
पञ्चमी
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
षष्ठी
कनीयसः
कनीयसोः
कनीयसाम्
सप्तमी
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु


इतर