कनिष्क ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कनिष्कः
कनिष्कौ
कनिष्काः
ସମ୍ବୋଧନ
कनिष्क
कनिष्कौ
कनिष्काः
ଦ୍ୱିତୀୟା
कनिष्कम्
कनिष्कौ
कनिष्कान्
ତୃତୀୟା
कनिष्केण
कनिष्काभ्याम्
कनिष्कैः
ଚତୁର୍ଥୀ
कनिष्काय
कनिष्काभ्याम्
कनिष्केभ्यः
ପଞ୍ଚମୀ
कनिष्कात् / कनिष्काद्
कनिष्काभ्याम्
कनिष्केभ्यः
ଷଷ୍ଠୀ
कनिष्कस्य
कनिष्कयोः
कनिष्काणाम्
ସପ୍ତମୀ
कनिष्के
कनिष्कयोः
कनिष्केषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कनिष्कः
कनिष्कौ
कनिष्काः
ସମ୍ବୋଧନ
कनिष्क
कनिष्कौ
कनिष्काः
ଦ୍ୱିତୀୟା
कनिष्कम्
कनिष्कौ
कनिष्कान्
ତୃତୀୟା
कनिष्केण
कनिष्काभ्याम्
कनिष्कैः
ଚତୁର୍ଥୀ
कनिष्काय
कनिष्काभ्याम्
कनिष्केभ्यः
ପଞ୍ଚମୀ
कनिष्कात् / कनिष्काद्
कनिष्काभ्याम्
कनिष्केभ्यः
ଷଷ୍ଠୀ
कनिष्कस्य
कनिष्कयोः
कनिष्काणाम्
ସପ୍ତମୀ
कनिष्के
कनिष्कयोः
कनिष्केषु