कननीय विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कननीयः
कननीयौ
कननीयाः
संबोधन
कननीय
कननीयौ
कननीयाः
द्वितीया
कननीयम्
कननीयौ
कननीयान्
तृतीया
कननीयेन
कननीयाभ्याम्
कननीयैः
चतुर्थी
कननीयाय
कननीयाभ्याम्
कननीयेभ्यः
पंचमी
कननीयात् / कननीयाद्
कननीयाभ्याम्
कननीयेभ्यः
षष्ठी
कननीयस्य
कननीययोः
कननीयानाम्
सप्तमी
कननीये
कननीययोः
कननीयेषु
एक
द्वि
अनेक
प्रथमा
कननीयः
कननीयौ
कननीयाः
सम्बोधन
कननीय
कननीयौ
कननीयाः
द्वितीया
कननीयम्
कननीयौ
कननीयान्
तृतीया
कननीयेन
कननीयाभ्याम्
कननीयैः
चतुर्थी
कननीयाय
कननीयाभ्याम्
कननीयेभ्यः
पञ्चमी
कननीयात् / कननीयाद्
कननीयाभ्याम्
कननीयेभ्यः
षष्ठी
कननीयस्य
कननीययोः
कननीयानाम्
सप्तमी
कननीये
कननीययोः
कननीयेषु
इतर