कदित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कदितः
कदितौ
कदिताः
ಸಂಬೋಧನ
कदित
कदितौ
कदिताः
ದ್ವಿತೀಯಾ
कदितम्
कदितौ
कदितान्
ತೃತೀಯಾ
कदितेन
कदिताभ्याम्
कदितैः
ಚತುರ್ಥೀ
कदिताय
कदिताभ्याम्
कदितेभ्यः
ಪಂಚಮೀ
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
ಷಷ್ಠೀ
कदितस्य
कदितयोः
कदितानाम्
ಸಪ್ತಮೀ
कदिते
कदितयोः
कदितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कदितः
कदितौ
कदिताः
ಸಂಬೋಧನ
कदित
कदितौ
कदिताः
ದ್ವಿತೀಯಾ
कदितम्
कदितौ
कदितान्
ತೃತೀಯಾ
कदितेन
कदिताभ्याम्
कदितैः
ಚತುರ್ಥೀ
कदिताय
कदिताभ्याम्
कदितेभ्यः
ಪಂಚಮೀ
कदितात् / कदिताद्
कदिताभ्याम्
कदितेभ्यः
ಷಷ್ಠೀ
कदितस्य
कदितयोः
कदितानाम्
ಸಪ್ತಮೀ
कदिते
कदितयोः
कदितेषु


ಇತರರು